Original

कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ २४ ॥

Segmented

कथम् नु खलु दुष्पारम् तरिष्यन्ति महा-उदधिम् तानि हरि-ऋक्ष-सैन्यानि तौ वा नर-वर-आत्मजौ

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
खलु खलु pos=i
दुष्पारम् दुष्पार pos=a,g=m,c=2,n=s
तरिष्यन्ति तृ pos=v,p=3,n=p,l=lrt
महा महत् pos=a,comp=y
उदधिम् उदधि pos=n,g=m,c=2,n=s
तानि तद् pos=n,g=n,c=1,n=p
हरि हरि pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
तौ तद् pos=n,g=m,c=1,n=d
वा वा pos=i
नर नर pos=n,comp=y
वर वर pos=a,comp=y
आत्मजौ आत्मज pos=n,g=m,c=1,n=d