Original

गते हि हरिशार्दूल पुनरागमनाय तु ।प्राणानामपि संदेहो मम स्यान्नात्र संशयः ॥ २१ ॥

Segmented

गते हि हरि-शार्दूल पुनः आगमनाय तु प्राणानाम् अपि संदेहो मम स्यात् न अत्र संशयः

Analysis

Word Lemma Parse
गते गम् pos=va,g=m,c=7,n=s,f=part
हि हि pos=i
हरि हरि pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
आगमनाय आगमन pos=n,g=n,c=4,n=s
तु तु pos=i
प्राणानाम् प्राण pos=n,g=m,c=6,n=p
अपि अपि pos=i
संदेहो संदेह pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s