Original

मम चेदल्पभाग्यायाः साम्निध्यात्तव वीर्यवान् ।अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ॥ २० ॥

Segmented

मम चेद् अल्पभाग्यायाः सांनिध्यात् तव वीर्यवान् अस्य शोकस्य महतो मुहूर्तम् मोक्षणम् भवेत्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
चेद् चेद् pos=i
अल्पभाग्यायाः अल्पभाग्य pos=a,g=f,c=6,n=s
सांनिध्यात् सांनिध्य pos=n,g=n,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शोकस्य शोक pos=n,g=m,c=6,n=s
महतो महत् pos=a,g=m,c=6,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
मोक्षणम् मोक्षण pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin