Original

मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति ।वीरो जनन्या मम च राज्ञो दशरथस्य च ॥ २ ॥

Segmented

मणिम् तु दृष्ट्वा रामो वै त्रयाणाम् संस्मरिष्यति वीरो जनन्या मम च राज्ञो दशरथस्य च

Analysis

Word Lemma Parse
मणिम् मणि pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
रामो राम pos=n,g=m,c=1,n=s
वै वै pos=i
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
संस्मरिष्यति संस्मृ pos=v,p=3,n=s,l=lrt
वीरो वीर pos=n,g=m,c=1,n=s
जनन्या जननी pos=n,g=f,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
pos=i