Original

ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।भर्तुः स्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ॥ १८ ॥

Segmented

ततस् तम् प्रस्थितम् सीता वीक्षमाणा पुनः पुनः भर्तुः स्नेह-अन्वितम् वाक्यम् सौहार्दाद् अनुमानयत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
वीक्षमाणा वीक्ष् pos=va,g=f,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
स्नेह स्नेह pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सौहार्दाद् सौहार्द pos=n,g=n,c=5,n=s
अनुमानयत् अनुमानय् pos=v,p=3,n=s,l=lan