Original

तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम् ।जानकी बहु मेनेऽथ वचनं चेदमब्रवीत् ॥ १७ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा सम्यक् सत्यम् सुभाषितम् जानकी बहु मेने ऽथ वचनम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सम्यक् सम्यक् pos=i
सत्यम् सत्य pos=a,g=n,c=2,n=s
सुभाषितम् सुभाषित pos=a,g=n,c=2,n=s
जानकी जानकी pos=n,g=f,c=1,n=s
बहु बहु pos=a,g=n,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan