Original

अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् ।स हि सोढुं रणे शक्तस्तवहेतोर्विशेषतः ॥ १५ ॥

Segmented

अपि अर्कम् अपि पर्जन्यम् अपि वैवस्वतम् यमम् स हि सोढुम् रणे शक्तस् तव हेतोः विशेषतः

Analysis

Word Lemma Parse
अपि अपि pos=i
अर्कम् अर्क pos=n,g=m,c=2,n=s
अपि अपि pos=i
पर्जन्यम् पर्जन्य pos=n,g=m,c=2,n=s
अपि अपि pos=i
वैवस्वतम् वैवस्वत pos=n,g=m,c=2,n=s
यमम् यम pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
सोढुम् सह् pos=vi
रणे रण pos=n,g=m,c=7,n=s
शक्तस् शक् pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
विशेषतः विशेषतः pos=i