Original

न हि पश्यामि मर्त्येषु नामरेष्वसुरेषु वा ।यस्तस्य वमतो बाणान्स्थातुमुत्सहतेऽग्रतः ॥ १४ ॥

Segmented

न हि पश्यामि मर्त्येषु न अमरेषु असुरेषु वा यः तस्य वमतो बाणान् स्थातुम् उत्सहते ऽग्रतः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
मर्त्येषु मर्त्य pos=n,g=m,c=7,n=p
pos=i
अमरेषु अमर pos=n,g=m,c=7,n=p
असुरेषु असुर pos=n,g=m,c=7,n=p
वा वा pos=i
यः यद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वमतो वम् pos=va,g=m,c=6,n=s,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
स्थातुम् स्था pos=vi
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
ऽग्रतः अग्रतस् pos=i