Original

क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति ॥ १३ ॥

Segmented

क्षिप्रम् एष्यति काकुत्स्थो हरि-ऋक्ष-प्रवरैः वृतः यः ते युधि विजित्वा अरीन् शोकम् व्यपनयिष्यति

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
एष्यति pos=v,p=3,n=s,l=lrt
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
प्रवरैः प्रवर pos=a,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
युधि युध् pos=n,g=f,c=7,n=s
विजित्वा विजि pos=vi
अरीन् अरि pos=n,g=m,c=2,n=p
शोकम् शोक pos=n,g=m,c=2,n=s
व्यपनयिष्यति व्यपनी pos=v,p=3,n=s,l=lrt