Original

सीतायास्तद्वचः श्रुत्वा हनुमान्मारुतात्मजः ।शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ १२ ॥

Segmented

सीतायाः तत् वचः श्रुत्वा हनुमन्त् मारुतात्मजः शिरसि अञ्जलिम् आधाय वाक्यम् उत्तरम् अब्रवीत्

Analysis

Word Lemma Parse
सीतायाः सीता pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
आधाय आधा pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan