Original

नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा मयेरिताः ।वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ॥ १० ॥

Segmented

नित्यम् उत्साह-युक्ताः च वाचः श्रुत्वा मया ईरिताः वर्धिष्यते दाशरथेः पौरुषम् मद्-अवाप्तये

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
उत्साह उत्साह pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
pos=i
वाचः वाच् pos=n,g=f,c=2,n=p
श्रुत्वा श्रु pos=vi
मया मद् pos=n,g=,c=3,n=s
ईरिताः ईरय् pos=va,g=f,c=2,n=p,f=part
वर्धिष्यते वृध् pos=v,p=3,n=s,l=lrt
दाशरथेः दाशरथि pos=n,g=m,c=6,n=s
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
मद् मद् pos=n,comp=y
अवाप्तये अवाप्ति pos=n,g=f,c=4,n=s