Original

मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत् ।अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ॥ १ ॥

Segmented

मणिम् दत्त्वा ततः सीता हनूमन्तम् अथ अब्रवीत् अभिज्ञानम् अभिज्ञातम् एतद् रामस्य तत्त्वतः

Analysis

Word Lemma Parse
मणिम् मणि pos=n,g=m,c=2,n=s
दत्त्वा दा pos=vi
ततः ततस् pos=i
सीता सीता pos=n,g=f,c=1,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अभिज्ञानम् अभिज्ञान pos=n,g=n,c=1,n=s
अभिज्ञातम् अभिज्ञा pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s