Original

इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना ।गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम् ॥ ९ ॥

Segmented

इच्छामि त्वाम् समानेतुम् अद्य एव रघु-बन्धुना गुरु-स्नेहेन भक्त्या च न अन्यथा तद् उदाहृतम्

Analysis

Word Lemma Parse
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
समानेतुम् समानी pos=vi
अद्य अद्य pos=i
एव एव pos=i
रघु रघु pos=n,comp=y
बन्धुना बन्धु pos=n,g=m,c=3,n=s
गुरु गुरु pos=n,comp=y
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
pos=i
pos=i
अन्यथा अन्यथा pos=i
तद् तद् pos=n,g=n,c=1,n=s
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part