Original

लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः ।सामर्थ्यादात्मनश्चैव मयैतत्समुदाहृतम् ॥ ८ ॥

Segmented

लङ्काया दुष्प्रवेश-त्वात् दुस्तर-त्वात् महा-उदधेः सामर्थ्याद् आत्मनः च एव मया एतत् समुदाहृतम्

Analysis

Word Lemma Parse
लङ्काया लङ्का pos=n,g=f,c=6,n=s
दुष्प्रवेश दुष्प्रवेश pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
दुस्तर दुस्तर pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
महा महत् pos=a,comp=y
उदधेः उदधि pos=n,g=m,c=6,n=s
सामर्थ्याद् सामर्थ्य pos=n,g=n,c=5,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
समुदाहृतम् समुदाहृ pos=va,g=n,c=1,n=s,f=part