Original

कारणैर्बहुभिर्देवि राम प्रियचिकीर्षया ।स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् ॥ ७ ॥

Segmented

कारणैः बहुभिः देवि राम-प्रिय-चिकीर्षया स्नेह-प्रस्कन्द्-मनसा मया एतत् समुदीरितम्

Analysis

Word Lemma Parse
कारणैः कारण pos=n,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
देवि देवी pos=n,g=f,c=8,n=s
राम राम pos=n,comp=y
प्रिय प्रिय pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s
स्नेह स्नेह pos=n,comp=y
प्रस्कन्द् प्रस्कन्द् pos=va,comp=y,f=part
मनसा मनस् pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
समुदीरितम् समुदीरय् pos=va,g=n,c=1,n=s,f=part