Original

श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः ।चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ॥ ६ ॥

Segmented

श्रोष्यते च एव काकुत्स्थः सर्वम् निरवशेषतः चेष्टितम् यत् त्वया देवि भाषितम् मम च अग्रतस्

Analysis

Word Lemma Parse
श्रोष्यते श्रु pos=v,p=3,n=s,l=lrt
pos=i
एव एव pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
निरवशेषतः निरवशेष pos=a,g=n,c=5,n=s
चेष्टितम् चेष्टय् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
देवि देवी pos=n,g=f,c=8,n=s
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
pos=i
अग्रतस् अग्रतस् pos=i