Original

मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् ।गिरिवरपवनावधूतमुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ॥ ५६ ॥

Segmented

मणि-वरम् उपगृह्य तम् महार्हम् जनक-नृप-आत्मजया धृतम् प्रभावात् गिरि-वर-पवन-अवधूत-मुक्तः सुखित-मनाः प्रतिसंक्रमम् प्रपेदे

Analysis

Word Lemma Parse
मणि मणि pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
उपगृह्य उपग्रह् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
महार्हम् महार्ह pos=a,g=m,c=2,n=s
जनक जनक pos=n,comp=y
नृप नृप pos=n,comp=y
आत्मजया आत्मज pos=n,g=f,c=3,n=s
धृतम् धृ pos=va,g=m,c=2,n=s,f=part
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
गिरि गिरि pos=n,comp=y
वर वर pos=a,comp=y
पवन पवन pos=n,comp=y
अवधूत अवधू pos=va,comp=y,f=part
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
सुखित सुखित pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
प्रतिसंक्रमम् प्रतिसंक्रम pos=n,g=m,c=2,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit