Original

हर्षेण महता युक्तः सीतादर्शनजेन सः ।हृदयेन गतो रामं शरीरेण तु विष्ठितः ॥ ५५ ॥

Segmented

हर्षेण महता युक्तः सीता-दर्शन-जेन सः हृदयेन गतो रामम् शरीरेण तु विष्ठितः

Analysis

Word Lemma Parse
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सीता सीता pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
जेन pos=a,g=m,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s
हृदयेन हृदय pos=n,g=n,c=3,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
शरीरेण शरीर pos=n,g=n,c=3,n=s
तु तु pos=i
विष्ठितः विष्ठा pos=va,g=m,c=1,n=s,f=part