Original

मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च ।सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ॥ ५४ ॥

Segmented

मणि-रत्नम् कपि-वरः प्रतिगृह्य अभिवाद्य च सीताम् प्रदक्षिणम् कृत्वा प्रणतः पार्श्वतः स्थितः

Analysis

Word Lemma Parse
मणि मणि pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=2,n=s
कपि कपि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
अभिवाद्य अभिवादय् pos=vi
pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
प्रणतः प्रणम् pos=va,g=m,c=1,n=s,f=part
पार्श्वतः पार्श्वतस् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part