Original

ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् ।प्रदेयो राघवायेति सीता हनुमते ददौ ॥ ५२ ॥

Segmented

ततो वस्त्र-गतम् मुक्त्वा दिव्यम् चूडामणिम् शुभम् प्रदेयो राघवाय इति सीता हनुमते ददौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
वस्त्र वस्त्र pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
मुक्त्वा मुच् pos=vi
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
चूडामणिम् चूडामणि pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
प्रदेयो प्रदा pos=va,g=m,c=1,n=s,f=krtya
राघवाय राघव pos=n,g=m,c=4,n=s
इति इति pos=i
सीता सीता pos=n,g=f,c=1,n=s
हनुमते हनुमन्त् pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit