Original

इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः ।जीवितं धारयिष्यामि मासं दशरथात्मज ।ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ॥ ५० ॥

Segmented

इदम् ब्रूयाः च मे नाथम् शूरम् रामम् पुनः पुनः जीवितम् धारयिष्यामि मासम् दशरथ-आत्मज ऊर्ध्वम् मासान् न जीवेयम् सत्येन अहम् ब्रवीमि ते

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
pos=i
मे मद् pos=n,g=,c=6,n=s
नाथम् नाथ pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
धारयिष्यामि धारय् pos=v,p=1,n=s,l=lrt
मासम् मास pos=n,g=m,c=2,n=s
दशरथ दशरथ pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
मासान् मास pos=n,g=m,c=2,n=p
pos=i
जीवेयम् जीव् pos=v,p=1,n=s,l=vidhilin
सत्येन सत्य pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s