Original

एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः ।का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥ ५ ॥

Segmented

एतत् ते देवि सदृशम् पत्न्याः तस्य महात्मनः का हि अन्या त्वाम् ऋते देवि ब्रूयाद् वचनम् ईदृशम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
देवि देवी pos=n,g=f,c=8,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
पत्न्याः पत्नी pos=n,g=f,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
का pos=n,g=f,c=1,n=s
हि हि pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
देवि देवी pos=n,g=f,c=8,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
वचनम् वचन pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s