Original

यं दृष्ट्वा राघवो नैव वृद्धमार्यमनुस्मरत् ।स ममार्थाय कुशलं वक्तव्यो वचनान्मम ।मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ॥ ४९ ॥

Segmented

यम् दृष्ट्वा राघवो न एव वृद्धम् आर्यम् अनुस्मरत् स मे अर्थाय कुशलम् वक्तव्यो वचनात् मे मृदुः नित्यम् शुचिः दक्षः प्रियो रामस्य लक्ष्मणः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
राघवो राघव pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
आर्यम् आर्य pos=n,g=m,c=2,n=s
अनुस्मरत् अनुस्मृ pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अर्थाय अर्थ pos=n,g=n,c=4,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
वक्तव्यो वच् pos=va,g=m,c=1,n=s,f=krtya
वचनात् वचन pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
शुचिः शुचि pos=a,g=m,c=1,n=s
दक्षः दक्ष pos=a,g=m,c=1,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s