Original

मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः ।नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ॥ ४८ ॥

Segmented

मत्तः प्रियतरो नित्यम् भ्राता रामस्य लक्ष्मणः नियुक्तो धुरि यस्याम् तु ताम् उद्वहति वीर्यवान्

Analysis

Word Lemma Parse
मत्तः मद् pos=n,g=m,c=5,n=s
प्रियतरो प्रियतर pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
नियुक्तो नियुज् pos=va,g=m,c=1,n=s,f=part
धुरि धुर् pos=n,g=f,c=7,n=s
यस्याम् यद् pos=n,g=f,c=7,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
उद्वहति उद्वह् pos=v,p=3,n=s,l=lat
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s