Original

वृद्धोपसेवी लक्ष्मीवाञ्शक्तो न बहुभाषिता ।राजपुत्रः प्रियश्रेष्ठः सदृशः श्वशुरस्य मे ॥ ४७ ॥

Segmented

वृद्ध-उपसेवी लक्ष्मीवाञ् शक्तो न बहु-भाषिता राज-पुत्रः प्रिय-श्रेष्ठः सदृशः श्वशुरस्य मे

Analysis

Word Lemma Parse
वृद्ध वृद्ध pos=n,comp=y
उपसेवी उपसेविन् pos=a,g=m,c=1,n=s
लक्ष्मीवाञ् लक्ष्मीवत् pos=a,g=m,c=1,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
pos=i
बहु बहु pos=a,comp=y
भाषिता भाषितृ pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
श्वशुरस्य श्वशुर pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s