Original

पितृवद्वर्तते रामे मातृवन्मां समाचरन् ।ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥ ४६ ॥

Segmented

पितृ-वत् वर्तते रामे मातृ-वत् माम् समाचरन् ह्रियमाणाम् तदा वीरो न तु माम् वेद लक्ष्मणः

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
रामे राम pos=n,g=m,c=7,n=s
मातृ मातृ pos=n,comp=y
वत् वत् pos=i
माम् मद् pos=n,g=,c=2,n=s
समाचरन् समाचर् pos=va,g=m,c=1,n=s,f=part
ह्रियमाणाम् हृ pos=va,g=f,c=2,n=s,f=part
तदा तदा pos=i
वीरो वीर pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s