Original

अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने ।सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ॥ ४५ ॥

Segmented

अनुगच्छति काकुत्स्थम् भ्रातरम् पालयन् वने सिंह-स्कन्धः महा-बाहुः मनस्वी प्रिय-दर्शनः

Analysis

Word Lemma Parse
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
सिंह सिंह pos=n,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s