Original

पितरं मातरं चैव संमान्याभिप्रसाद्य च ।अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ।आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ॥ ४४ ॥

Segmented

पितरम् मातरम् च एव संमान्य अभिप्रसाद्य च अनुप्रव्रजितो रामम् सुमित्रा येन सु प्रजाः आनुकूल्येन धर्म-आत्मा त्यक्त्वा सुखम् अनुत्तमम्

Analysis

Word Lemma Parse
पितरम् पितृ pos=n,g=m,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
संमान्य संमानय् pos=vi
अभिप्रसाद्य अभिप्रसादय् pos=vi
pos=i
अनुप्रव्रजितो अनुप्रव्रज् pos=va,g=m,c=1,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
सुमित्रा सुमित्रा pos=n,g=f,c=1,n=s
येन येन pos=i
सु सु pos=i
प्रजाः प्रजस् pos=n,g=f,c=1,n=s
आनुकूल्येन आनुकूल्य pos=n,g=n,c=3,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
सुखम् सुख pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s