Original

स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः ।ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ॥ ४३ ॥

Segmented

स्रजः च सर्व-रत्नानि प्रिया याः च वर-अङ्गनाः ऐश्वर्यम् च विशालायाम् पृथिव्याम् अपि दुर्लभम्

Analysis

Word Lemma Parse
स्रजः स्रज् pos=n,g=f,c=1,n=p
pos=i
सर्व सर्व pos=n,comp=y
रत्नानि रत्न pos=n,g=n,c=1,n=p
प्रिया प्रिय pos=a,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
pos=i
वर वर pos=a,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
pos=i
विशालायाम् विशाल pos=a,g=f,c=7,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अपि अपि pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s