Original

कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ।तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ॥ ४२ ॥

Segmented

कौसल्या लोक-भर्तारम् सुषुवे यम् मनस्विनी तम् मे अर्थे सुखम् पृच्छ शिरसा च अभिवादय

Analysis

Word Lemma Parse
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
लोक लोक pos=n,comp=y
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
सुषुवे सू pos=v,p=3,n=s,l=lit
यम् यद् pos=n,g=m,c=2,n=s
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अर्थे अर्थ pos=n,g=n,c=7,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
शिरसा शिरस् pos=n,g=n,c=3,n=s
pos=i
अभिवादय अभिवादय् pos=v,p=2,n=s,l=lot