Original

द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते ।रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ॥ ४ ॥

Segmented

द्वितीयम् कारणम् यत् च ब्रवीषि विनय-अन्विते रामाद् अन्यस्य न अर्हामि संस्पर्शम् इति जानकि

Analysis

Word Lemma Parse
द्वितीयम् द्वितीय pos=a,g=n,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
विनय विनय pos=n,comp=y
अन्विते अन्वित pos=a,g=f,c=8,n=s
रामाद् राम pos=n,g=m,c=5,n=s
अन्यस्य अन्य pos=n,g=m,c=6,n=s
pos=i
अर्हामि अर्ह् pos=v,p=1,n=s,l=lat
संस्पर्शम् संस्पर्श pos=n,g=m,c=2,n=s
इति इति pos=i
जानकि जानकी pos=n,g=f,c=8,n=s