Original

भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः ।कस्य हेतोर्न मां वीरः परित्राति महाबलः ॥ ३९ ॥

Segmented

भ्रातुः आदेशम् आदाय लक्ष्मणो वा परंतपः कस्य हेतोः न माम् वीरः परित्राति महा-बलः

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
आदेशम् आदेश pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
वा वा pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
हेतोः हेतु pos=n,g=m,c=6,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
परित्राति परित्रा pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s