Original

न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।रामस्य समरे वेगं शक्ताः प्रति समाधितुम् ॥ ३७ ॥

Segmented

न नागा न अपि गन्धर्वा न असुराः न मरुत्-गणाः रामस्य समरे वेगम् शक्ताः प्रतिसमाधितुम्

Analysis

Word Lemma Parse
pos=i
नागा नाग pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
pos=i
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
मरुत् मरुत् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
रामस्य राम pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
प्रतिसमाधितुम् प्रतिसमाधा pos=vi