Original

स कुरुष्व महोत्साहं कृपां मयि नरर्षभ ।आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः ॥ ३४ ॥

Segmented

स कुरुष्व महा-उत्साहम् कृपाम् मयि नर-ऋषभ आनृशंस्यम् परो धर्मः त्वत्तः एव मया श्रुतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
उत्साहम् उत्साह pos=n,g=m,c=2,n=s
कृपाम् कृपा pos=n,g=f,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part