Original

मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम् ।कस्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ॥ ३३ ॥

Segmented

मद्-कृते काक-मात्रे ऽपि ब्रह्मास्त्रम् समुदीरितम् कस्माद् यो माम् हरत् त्वत्तः क्षमसे तम् महीपते

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
काक काक pos=n,comp=y
मात्रे मात्र pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=1,n=s
समुदीरितम् समुदीरय् pos=va,g=n,c=1,n=s,f=part
कस्माद् pos=n,g=n,c=5,n=s
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
हरत् हृ pos=v,p=3,n=s,l=lan
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
क्षमसे क्षम् pos=v,p=2,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
महीपते महीपति pos=n,g=m,c=8,n=s