Original

स ते तदा नमस्कृत्वा राज्ञे दशरथाय च ।त्वया वीर विसृष्टस्तु प्रतिपेदे स्वमालयम् ॥ ३२ ॥

Segmented

स ते तदा नमस्कृत्वा राज्ञे दशरथाय च त्वया वीर विसृष्टः तु प्रतिपेदे स्वम् आलयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
तदा तदा pos=i
नमस्कृत्वा नमस्कृ pos=vi
राज्ञे राजन् pos=n,g=m,c=4,n=s
दशरथाय दशरथ pos=n,g=m,c=4,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
विसृष्टः विसृज् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
स्वम् स्व pos=a,g=m,c=2,n=s
आलयम् आलय pos=n,g=m,c=2,n=s