Original

परिद्यूनं विषण्णं च स त्वमायान्तमुक्तवान् ।मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ॥ ३० ॥

Segmented

परिद्यूनम् विषण्णम् च स त्वम् आयान्तम् उक्तवान् मोघम् कर्तुम् न शक्यम् तु ब्राह्मम् अस्त्रम् तद् उच्यताम्

Analysis

Word Lemma Parse
परिद्यूनम् परिदीव् pos=va,g=m,c=2,n=s,f=part
विषण्णम् विषद् pos=va,g=m,c=2,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
मोघम् मोघ pos=a,g=n,c=1,n=s
कर्तुम् कृ pos=vi
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
तु तु pos=i
ब्राह्मम् ब्राह्म pos=a,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot