Original

तं त्वं निपतितं भूमौ शरण्यः शरणागतम् ।वधार्हमपि काकुत्स्थ कृपया पर्यपालयः ।न शर्म लब्ध्वा लोकेषु त्वामेव शरणं गतः ॥ २९ ॥

Segmented

तम् त्वम् निपतितम् भूमौ शरण्यः शरण-आगतम् वध-अर्हम् अपि काकुत्स्थ कृपया पर्यपालयः न शर्म लब्ध्वा लोकेषु त्वाम् एव शरणम् गतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
शरण्यः शरण्य pos=a,g=m,c=1,n=s
शरण शरण pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
वध वध pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
अपि अपि pos=i
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
कृपया कृपा pos=n,g=f,c=3,n=s
पर्यपालयः परिपालय् pos=v,p=2,n=s,l=lan
pos=i
शर्म शर्मन् pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
लोकेषु लोक pos=n,g=m,c=7,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
शरणम् शरण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part