Original

चिक्षेपिथ प्रदीप्तां तामिषीकां वायसं प्रति ।अनुसृष्टस्तदा कालो जगाम विविधां गतिम् ।त्राणकाम इमं लोकं सर्वं वै विचचार ह ॥ २७ ॥

Segmented

चिक्षेपिथ प्रदीप्ताम् ताम् इषीकाम् वायसम् प्रति अनुसृष्टः तदा कालो जगाम विविधाम् गतिम् त्राण-कामः इमम् लोकम् सर्वम् वै विचचार ह

Analysis

Word Lemma Parse
चिक्षेपिथ क्षिप् pos=v,p=2,n=s,l=lit
प्रदीप्ताम् प्रदीप् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
इषीकाम् इषीका pos=n,g=f,c=2,n=s
वायसम् वायस pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
अनुसृष्टः अनुसृज् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
कालो काल pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
विविधाम् विविध pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
त्राण त्राण pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
वै वै pos=i
विचचार विचर् pos=v,p=3,n=s,l=lit
pos=i