Original

स दर्भसंस्तराद्गृह्य ब्रह्मणोऽस्त्रेण योजयः ।स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् ॥ २६ ॥

Segmented

स दर्भ-संस्तरात् गृह्य ब्रह्मणो ऽस्त्रेण योजयः स दीप्त इव कालाग्निः जज्वाल अभिमुखः द्विजम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दर्भ दर्भ pos=n,comp=y
संस्तरात् संस्तर pos=n,g=m,c=5,n=s
गृह्य ग्रह् pos=vi
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
ऽस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
योजयः योजय् pos=v,p=2,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
दीप्त दीप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कालाग्निः कालाग्नि pos=n,g=m,c=1,n=s
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s