Original

पुत्रः किल स शक्रस्य वायसः पततां वरः ।धरान्तरचरः शीघ्रं पवनस्य गतौ समः ॥ २४ ॥

Segmented

पुत्रः किल स शक्रस्य वायसः पतताम् वरः धरा-अन्तर-चरः शीघ्रम् पवनस्य गतौ समः

Analysis

Word Lemma Parse
पुत्रः पुत्र pos=n,g=m,c=1,n=s
किल किल pos=i
तद् pos=n,g=m,c=1,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
वायसः वायस pos=n,g=m,c=1,n=s
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
धरा धरा pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
पवनस्य पवन pos=n,g=m,c=6,n=s
गतौ गति pos=n,g=f,c=7,n=s
समः सम pos=n,g=m,c=1,n=s