Original

वीक्षमाणस्ततस्तं वै वायसं समवैक्षथाः ।नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥ २३ ॥

Segmented

वीक्षमाणः ततस् तम् वै वायसम् समवैक्षथाः नखैः स रुधिरैः तीक्ष्णैः माम् एव अभिमुखम् स्थितम्

Analysis

Word Lemma Parse
वीक्षमाणः वीक्ष् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
वायसम् वायस pos=n,g=m,c=2,n=s
समवैक्षथाः समवेक्ष् pos=v,p=2,n=s,l=lan
नखैः नख pos=n,g=m,c=3,n=p
pos=i
रुधिरैः रुधिर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part