Original

आशीविष इव क्रुद्धः श्वसान्वाक्यमभाषथाः ।केन ते नागनासोरु विक्षतं वै स्तनान्तरम् ।कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥ २२ ॥

Segmented

केन ते नाग-नासा-ऊरु विक्षतम् वै स्तनान्तरम् कः क्रीडति स रोषेण पञ्च-वक्त्रेन भोगिना

Analysis

Word Lemma Parse
केन pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
नाग नाग pos=n,comp=y
नासा नासा pos=n,comp=y
ऊरु ऊरु pos=n,g=f,c=8,n=s
विक्षतम् विक्षन् pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
स्तनान्तरम् स्तनान्तर pos=n,g=n,c=1,n=s
कः pos=n,g=m,c=1,n=s
क्रीडति क्रीड् pos=v,p=3,n=s,l=lat
pos=i
रोषेण रोष pos=n,g=m,c=3,n=s
पञ्च पञ्चन् pos=n,comp=y
वक्त्रेन वक्त्र pos=n,g=m,c=3,n=s
भोगिना भोगिन् pos=n,g=m,c=3,n=s