Original

आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् ।क्रुध्यन्ती च प्रहृष्टेन त्वयाहं परिसान्त्विता ॥ २० ॥

Segmented

आसीनस्य च ते श्रान्ता पुनः उत्सङ्गम् आविशम् क्रुध्यन्ती च प्रहृष्टेन त्वया अहम् परिसान्त्विता

Analysis

Word Lemma Parse
आसीनस्य आस् pos=va,g=m,c=6,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रान्ता श्रम् pos=va,g=f,c=1,n=s,f=part
पुनः पुनर् pos=i
उत्सङ्गम् उत्सङ्ग pos=n,g=m,c=2,n=s
आविशम् आविश् pos=v,p=1,n=s,l=lan
क्रुध्यन्ती क्रुध् pos=va,g=f,c=1,n=s,f=part
pos=i
प्रहृष्टेन प्रहृष् pos=va,g=m,c=3,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
परिसान्त्विता परिसान्त्वय् pos=va,g=f,c=1,n=s,f=part