Original

युक्तरूपं त्वया देवि भाषितं शुभदर्शने ।सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ २ ॥

Segmented

युक्त-रूपम् त्वया देवि भाषितम् शुभ-दर्शने सदृशम् स्त्री-स्वभावस्य साध्वीनाम् विनयस्य च

Analysis

Word Lemma Parse
युक्त युज् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
देवि देवी pos=n,g=f,c=8,n=s
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
शुभ शुभ pos=a,comp=y
दर्शने दर्शन pos=n,g=f,c=8,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
स्त्री स्त्री pos=n,comp=y
स्वभावस्य स्वभाव pos=n,g=m,c=6,n=s
साध्वीनाम् साधु pos=a,g=f,c=6,n=p
विनयस्य विनय pos=n,g=m,c=6,n=s
pos=i