Original

त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा ।भक्ष्य गृद्धेन कालेन दारिता त्वामुपागता ॥ १९ ॥

Segmented

त्वया विहसिता च अहम् क्रुद्धा संलज्जिता तदा भक्ष्य गृद्धेन कालेन दारिता त्वाम् उपागता

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
विहसिता विहस् pos=va,g=f,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
क्रुद्धा क्रुध् pos=va,g=f,c=1,n=s,f=part
संलज्जिता संलज्ज् pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
भक्ष्य भक्षय् pos=vi
गृद्धेन गृध् pos=va,g=m,c=3,n=s,f=part
कालेन काल pos=n,g=m,c=3,n=s
दारिता दारय् pos=va,g=f,c=1,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपागता उपागम् pos=va,g=f,c=1,n=s,f=part