Original

दारयन्स च मां काकस्तत्रैव परिलीयते ।न चाप्युपरमन्मांसाद्भक्षार्थी बलिभोजनः ॥ १७ ॥

Segmented

दारयन् स च माम् काकः तत्र एव परिलीयते न च अपि उपरम् मांसात् भक्ष-अर्थी बलिभोजनः

Analysis

Word Lemma Parse
दारयन् दारय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
काकः काक pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
परिलीयते परिली pos=v,p=3,n=s,l=lat
pos=i
pos=i
अपि अपि pos=i
उपरम् उपरम् pos=va,g=m,c=1,n=s,f=part
मांसात् मांस pos=n,g=n,c=5,n=s
भक्ष भक्ष pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
बलिभोजनः बलिभोजन pos=n,g=m,c=1,n=s