Original

पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ॥ १५ ॥

Segmented

पर्यायेण प्रसुप्तः च मे अङ्के भरताग्रजः

Analysis

Word Lemma Parse
पर्यायेण पर्याय pos=n,g=m,c=3,n=s
प्रसुप्तः प्रस्वप् pos=va,g=m,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
अङ्के अङ्क pos=n,g=m,c=7,n=s
भरताग्रजः भरताग्रज pos=n,g=m,c=1,n=s