Original

तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु ।विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ॥ १४ ॥

Segmented

तस्य उपवन-षण्डेषु नाना पुष्प-सुगन्धि विहृत्य सलिल-क्लिन्ना ते अङ्के समुपाविशम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
उपवन उपवन pos=n,comp=y
षण्डेषु षण्ड pos=n,g=m,c=7,n=p
नाना नाना pos=i
पुष्प पुष्प pos=n,comp=y
सुगन्धि सुगन्धि pos=a,g=m,c=7,n=p
विहृत्य विहृ pos=vi
सलिल सलिल pos=n,comp=y
क्लिन्ना क्लिद् pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
अङ्के अङ्क pos=n,g=m,c=7,n=s
समुपाविशम् समुपविश् pos=v,p=1,n=s,l=lan