Original

तापसाश्रमवासिन्याः प्राज्यमूलफलोदके ।तस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या अदूरतः ॥ १३ ॥

Segmented

तापस-आश्रम-वासिन् प्राज्य-मूल-फल-उदके तस्मिन् सिद्ध-आश्रमे देशे मन्दाकिन्या अदूरतः

Analysis

Word Lemma Parse
तापस तापस pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
वासिन् वासिन् pos=a,g=f,c=6,n=s
प्राज्य प्राज्य pos=a,comp=y
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
उदके उदक pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
सिद्ध सिद्ध pos=n,comp=y
आश्रमे आश्रम pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
मन्दाकिन्या मन्दाकिनी pos=n,g=f,c=6,n=s
अदूरतः अदूर pos=a,g=n,c=5,n=s